अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 12
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - पङ्क्तिः
सूक्तम् - कृत्यादूषण सूक्त
दे॑वैन॒सात्पित्र्या॑न्नामग्रा॒हात्सं॑दे॒श्यादभि॒निष्कृ॑तात्। मु॒ञ्चन्तु॑ त्वा वी॒रुधो॑ वीर्येण॒ ब्रह्म॑णा ऋ॒ग्भिः पय॑स॒ ऋषी॑णाम् ॥
स्वर सहित पद पाठदे॒व॒ऽए॒न॒सात् । पित्र्या॑त् । ना॒म॒ऽग्रा॒हात् । स॒म्ऽदे॒श्या᳡त् । अ॒भि॒ऽनिष्कृ॑तात् । मु॒ञ्चन्तु॑ । त्वा॒ । वी॒रुध॑: । वी॒र्ये᳡ण । ब्रह्म॑णा । ऋ॒क्ऽभि: । पय॑सा । ऋषी॑णाम् ॥१.१२॥
स्वर रहित मन्त्र
देवैनसात्पित्र्यान्नामग्राहात्संदेश्यादभिनिष्कृतात्। मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयस ऋषीणाम् ॥
स्वर रहित पद पाठदेवऽएनसात् । पित्र्यात् । नामऽग्राहात् । सम्ऽदेश्यात् । अभिऽनिष्कृतात् । मुञ्चन्तु । त्वा । वीरुध: । वीर्येण । ब्रह्मणा । ऋक्ऽभि: । पयसा । ऋषीणाम् ॥१.१२॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 12
Subject - Countering Evil Designs
Meaning -
May these herbs with their essential properties, and men of love and light with divine wisdom, Vedic hymns, and the life giving nectar of the Rshis’ words absolve you of the want and sin for and against the divinities of nature and humanity, parents, exceptional acts and accusations.