Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 20
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - विराट्प्रस्तारपङ्क्तिः सूक्तम् - कृत्यादूषण सूक्त

    स्वा॑य॒सा अ॒सयः॑ सन्ति नो गृ॒हे वि॒द्मा ते॑ कृत्ये यति॒धा परूं॑षि। उत्ति॑ष्ठै॒व परे॑ही॒तोऽज्ञा॑ते॒ किमि॒हेच्छ॑सि ॥

    स्वर सहित पद पाठ

    सु॒ऽआ॒य॒सा: । अ॒सय॑: । स॒न्ति॒ । न॒: । गृ॒हे । वि॒द्म । ते॒ । कृ॒त्ये॒ । य॒ति॒ऽधा । परूं॑षि । उत् । ति॒ष्ठ॒ । ए॒व । परा॑ । इ॒हि॒ । इ॒त: । अज्ञा॑ते । किम् । इ॒ह । इ॒च्छ॒सि॒ ॥१.२०॥


    स्वर रहित मन्त्र

    स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि। उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेच्छसि ॥

    स्वर रहित पद पाठ

    सुऽआयसा: । असय: । सन्ति । न: । गृहे । विद्म । ते । कृत्ये । यतिऽधा । परूंषि । उत् । तिष्ठ । एव । परा । इहि । इत: । अज्ञाते । किम् । इह । इच्छसि ॥१.२०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 20

    Meaning -
    O mischief, evil doer, there are swords of steel in our house. We also know how far the various stages of your infrastructure can go and achieve. Better get up and go back before your design is discovered. What do you wish to achieve here?

    इस भाष्य को एडिट करें
    Top