अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 18
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केने॒मां भूमि॑मौर्णो॒त्केन॒ पर्य॑भव॒द्दिव॑म्। केना॒भि म॒ह्ना पर्व॑ता॒न्केन॒ कर्मा॑णि॒ पुरु॑षः ॥
स्वर सहित पद पाठकेन॑ । इ॒माम् । भूमि॑म् । औ॒र्णो॒त् । केन॑ । परि॑ । अ॒भ॒व॒त् । दिव॑म् । केन॑ । अ॒भि । म॒ह्ना । पर्व॑तान् । केन॑ । कर्मा॑णि । पुरु॑ष:॥२.१८॥
स्वर रहित मन्त्र
केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम्। केनाभि मह्ना पर्वतान्केन कर्माणि पुरुषः ॥
स्वर रहित पद पाठकेन । इमाम् । भूमिम् । और्णोत् । केन । परि । अभवत् । दिवम् । केन । अभि । मह्ना । पर्वतान् । केन । कर्माणि । पुरुष:॥२.१८॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 18
Subject - Kena Suktam
Meaning -
Who covered this earth with atmosphere and greenery? Who vests and covers the heaven of light? By which power and grandeur does the Supreme Purusha vest the clouds and mountains with glory? How does the Purusha initiate and order the acts of existence such as creation, evolution and involution?