अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 27
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यां दे॒वा अ॑नु॒तिष्ठ॑न्ति॒ यस्या॒ नास्ति॑ वि॒राध॑नम्। तयेन्द्रो॑ हन्तु वृत्र॒हा वज्रे॑ण॒ त्रिष॑न्धिना ॥
स्वर सहित पद पाठयाम् । दे॒वा: । अ॒नु॒ऽतिष्ठ॑न्ति । यस्या॑: । न । अस्ति॑ । वि॒ऽराध॑नम् । तया॑ । इन्द्र॑: । ह॒न्तु॒ । वृ॒त्र॒ऽहा । वज्रे॑ण । त्रिऽसं॑धिना ॥१२.२७॥
स्वर रहित मन्त्र
यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम्। तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥
स्वर रहित पद पाठयाम् । देवा: । अनुऽतिष्ठन्ति । यस्या: । न । अस्ति । विऽराधनम् । तया । इन्द्र: । हन्तु । वृत्रऽहा । वज्रेण । त्रिऽसंधिना ॥१२.२७॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 27
Subject - War, Victory and Peace
Meaning -
Divinities of nature and humanity stand by that self-sacrificing army, and there can be no failure of that army (which stands for the defence of peace). May Indra, the Ruler destroyer of evil and darkness, eliminate the enemies of humanity by that army, the triple thunderbolt of justice, punishment and love of peace, and the triple alliance of peace, freedom and cooperation.