Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 9
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - पुरोविराट्पुरस्ताज्ज्योतिस्त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    यामिन्द्रे॑ण सं॒धां स॒मध॑त्था॒ ब्रह्म॑णा च बृहस्पते। तया॒हमि॑न्द्रसं॒धया॒ सर्वा॑न्दे॒वानि॒ह हु॑व इ॒तो ज॑यत॒ मामुतः॑ ॥

    स्वर सहित पद पाठ

    याम् । इन्द्रे॑ण । स॒म्ऽधाम् । स॒म्ऽअध॑त्था: । ब्रह्म॑णा । च॒ । बृ॒ह॒स्प॒ते॒ । तया॑ । अ॒हम् । इ॒न्द्र॒ऽसं॒धया॑ । सर्वा॑न् । दे॒वान् । इ॒ह । हु॒वे॒ । इ॒त: । ज॒य॒त॒ । मा । अ॒मुत॑: ॥१२.९॥


    स्वर रहित मन्त्र

    यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते। तयाहमिन्द्रसंधया सर्वान्देवानिह हुव इतो जयत मामुतः ॥

    स्वर रहित पद पाठ

    याम् । इन्द्रेण । सम्ऽधाम् । सम्ऽअधत्था: । ब्रह्मणा । च । बृहस्पते । तया । अहम् । इन्द्रऽसंधया । सर्वान् । देवान् । इह । हुवे । इत: । जयत । मा । अमुत: ॥१२.९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 9

    Meaning -
    O Brhaspati, lord of the universe and universal Word, the harmonious Dharmic synthesis which you have established with and between Indra and Brahma, that is, power, and vision of wisdom and knowledge, with that practical union and compromise in real life, I, Indra, the ruler, call upon all the devas, brilliant people and say : Win here and not any other-where.

    इस भाष्य को एडिट करें
    Top