Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 13
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - षट्पदा जगती सूक्तम् - शत्रुनाशन सूक्त

    बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम्। तेना॒हम॒मूं सेनां॒ नि लि॑म्पामि बृहस्पते॒ऽमित्रा॑न्ह॒न्म्योज॑सा ॥

    स्वर सहित पद पाठ

    बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । वज्र॑म् । यम् । असि॑ञ्चत । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् । तेन॑ । अ॒हम् । अ॒मूम् । सेना॑म् । नि । लि॒म्पा॒मि॒ । बृ॒ह॒स्प॒ते॒ । अ॒मित्रा॑न् । ह॒न्मि॒ । ओज॑सा ॥१२.१३॥


    स्वर रहित मन्त्र

    बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम्। तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान्हन्म्योजसा ॥

    स्वर रहित पद पाठ

    बृहस्पति: । आङ्गिरस: । वज्रम् । यम् । असिञ्चत । असुरऽक्षयणम् । वधम् । तेन । अहम् । अमूम् । सेनाम् । नि । लिम्पामि । बृहस्पते । अमित्रान् । हन्मि । ओजसा ॥१२.१३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 13

    Meaning -
    That thunderbolt of triple harmony of Dharmic knowledge, action and prayer in dedication, destroyer of demonic evil, which Brhaspati and Angirasas wielded, served and promoted, the same triple armour, O Brhaspati, I wear, with the same thunderbolt I rout the force of unrighteousness, and with the same strength and splendour I destroy the enemies of life.

    इस भाष्य को एडिट करें
    Top