Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 19
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    त्रिष॑न्धे॒ तम॑सा॒ त्वम॒मित्रा॒न्परि॑ वारय। पृ॑षदा॒ज्यप्र॑णुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न ॥

    स्वर सहित पद पाठ

    त्रिऽसं॑धे । तम॑सा । त्वम् । अ॒मित्रा॑न् । परि॑ । वा॒र॒य॒ । पृ॒ष॒दा॒ज्यऽप्र॑नुत्तानाम् । मा । अ॒मीषा॑म् । मो॒चि॒ । क: । च॒न ॥१२.१९॥


    स्वर रहित मन्त्र

    त्रिषन्धे तमसा त्वममित्रान्परि वारय। पृषदाज्यप्रणुत्तानां मामीषां मोचि कश्चन ॥

    स्वर रहित पद पाठ

    त्रिऽसंधे । तमसा । त्वम् । अमित्रान् । परि । वारय । पृषदाज्यऽप्रनुत्तानाम् । मा । अमीषाम् । मोचि । क: । चन ॥१२.१९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 19

    Meaning -
    O Trishandhi, you cover the enemies with smoke and darkness and, starved of food and water, devoid of their very life breath, forced back by fire and power, let none of them be spared.

    इस भाष्य को एडिट करें
    Top