अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 12
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
प्र॑तीहा॒रो नि॒धनं॑ विश्व॒जिच्चा॑भि॒जिच्च॒ यः। सा॑ह्नातिरा॒त्रावुच्छि॑ष्टे द्वादशा॒होऽपि॒ तन्मयि॑ ॥
स्वर सहित पद पाठप्र॒ति॒ऽहा॒र: । नि॒ऽधन॑म् । वि॒श्व॒ऽजित् । च॒ । अ॒भि॒ऽजित् । च॒ । य: । सा॒ह्न॒ऽअ॒ति॒रा॒त्रौ । उत्ऽशि॑ष्टे । द्वा॒द॒श॒ऽअ॒ह: । अपि॑ । तत् । मयि॑ ॥९.१२॥
स्वर रहित मन्त्र
प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः। साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन्मयि ॥
स्वर रहित पद पाठप्रतिऽहार: । निऽधनम् । विश्वऽजित् । च । अभिऽजित् । च । य: । साह्नऽअतिरात्रौ । उत्ऽशिष्टे । द्वादशऽअह: । अपि । तत् । मयि ॥९.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 12
Subject - Ucchhishta, the Ultimate Absolute Brahma
Meaning -
Pratihara, responsive good and fourth part of a Sanaa song, Nidhana, wealth and the close of a Sanaa song, Vishvajit and Abhijit yajnas for success, the day long yajna and the yajna that lasts till the night, and the twelve day session, all abide and subsist in the transcendent Brahma. I pray all that virtue and yajnic potential were in me too.