अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 6
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - पुरोष्णिग्बार्हतपरानुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
ऐ॒न्द्रा॒ग्नं पा॑वमा॒नं म॒हाना॑म्नीर्महाव्र॒तम्। उच्छि॑ष्टे य॒ज्ञस्याङ्गा॑न्य॒न्तर्गर्भ॑ इव मा॒तरि॑ ॥
स्वर सहित पद पाठऐ॒न्द्रा॒ग्नम् । पा॒व॒मा॒नम् । म॒हाऽना॑म्नी: । म॒हा॒ऽव्र॒तम् । उत्ऽशि॑ष्टे । य॒ज्ञस्य॑ । अङ्गा॑नि । अ॒न्त: । गर्भ॑:ऽइव । मा॒तरि॑ ॥९.६॥
स्वर रहित मन्त्र
ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम्। उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥
स्वर रहित पद पाठऐन्द्राग्नम् । पावमानम् । महाऽनाम्नी: । महाऽव्रतम् । उत्ऽशिष्टे । यज्ञस्य । अङ्गानि । अन्त: । गर्भ:ऽइव । मातरि ॥९.६॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 6
Subject - Ucchhishta, the Ultimate Absolute Brahma
Meaning -
The hymns in adoration of Indra and Agni, the ecstatic praise of Soma, hymns in praise of the Supreme Divine, the grand adoration with five songs of Sama, all parts of yajna, all these abide and nestle in Brahma like the baby in the mother’s womb.