अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 15
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
उ॑प॒हव्यं॑ विषू॒वन्तं॒ ये च॑ य॒ज्ञा गुहा॑ हि॒ताः। बिभ॑र्ति भ॒र्ता विश्व॒स्योच्छि॑ष्टो जनि॒तुः पि॒ता ॥
स्वर सहित पद पाठउ॒प॒ऽहव्य॑म् । वि॒षु॒ऽवन्त॑म् । ये । च॒ । य॒ज्ञा: । गुहा॑ । हि॒ता: । बिभ॑र्ति । भ॒र्ता । विश्व॑स्य । उत्ऽशि॑ष्ट: । ज॒नि॒तु: । पि॒ता ॥९.१५॥
स्वर रहित मन्त्र
उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः। बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥
स्वर रहित पद पाठउपऽहव्यम् । विषुऽवन्तम् । ये । च । यज्ञा: । गुहा । हिता: । बिभर्ति । भर्ता । विश्वस्य । उत्ऽशिष्ट: । जनितु: । पिता ॥९.१५॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 15
Subject - Ucchhishta, the Ultimate Absolute Brahma
Meaning -
Upahavya Somayaga, Vishuvat Somayaga, and all those yajnas hidden in mystery, all these the Burden Bearer of the universe bears and sustains, the Ultimate Brahma that is father of the father creator, i.e., the Absolute Brahma in transcendence over the Immanent.