अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 19
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
चतु॑र्होतार आ॒प्रिय॑श्चातुर्मा॒स्यानि॑ नी॒विदः॑। उच्छि॑ष्टे य॒ज्ञा होत्राः॑ पशुब॒न्धास्तदिष्ट॑यः ॥
स्वर सहित पद पाठचतु॑:ऽहोतार: । आ॒प्रिय॑ । चा॒तु॒:ऽमा॒स्यानि॑ । नि॒ऽविद॑: । उत्ऽशि॑ष्टे । य॒ज्ञा: । होत्रा॑: । प॒शु॒ऽब॒न्धा: । तत् । इष्ट॑य: ॥९.१९॥
स्वर रहित मन्त्र
चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः। उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः ॥
स्वर रहित पद पाठचतु:ऽहोतार: । आप्रिय । चातु:ऽमास्यानि । निऽविद: । उत्ऽशिष्टे । यज्ञा: । होत्रा: । पशुऽबन्धा: । तत् । इष्टय: ॥९.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 19
Subject - Ucchhishta, the Ultimate Absolute Brahma
Meaning -
Chatur-hotr mantras recited at new moon and full moon yajna, Apri mantras, four yajnas performed in four months, hymns of praise and celebration, yajnas, priests, all rules and disciplines of living beings, in fact all acts and rituals people wish to perform for specific purposes, all these abide in Brahma.