अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 11
सूक्त - प्रजापति
देवता - साम्नी उष्णिक्
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
प्रास्मदेनो॑वहन्तु॒ प्र दुः॒ष्वप्न्यं॑ वहन्तु ॥
स्वर सहित पद पाठप्र । अ॒स्मत् । एन॑: । व॒ह॒न्तु॒ । प्र । दु॒:ऽस्वप्न्य॑म् । व॒ह॒न्तु॒ ॥१.११॥
स्वर रहित मन्त्र
प्रास्मदेनोवहन्तु प्र दुःष्वप्न्यं वहन्तु ॥
स्वर रहित पद पाठप्र । अस्मत् । एन: । वहन्तु । प्र । दु:ऽस्वप्न्यम् । वहन्तु ॥१.११॥
अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 11
Subject - Vratya-Prajapati daivatam
Meaning -
Let the waters of purity and divinity carry away sin and evil dreams and the consequences of evil dreams.