अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 8
सूक्त - प्रजापति
देवता - साम्नी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
यो व॑ आपो॒ऽग्निरा॑वि॒वेश॒ स ए॒ष यद्वो॑ घो॒रं तदे॒तत् ॥
स्वर सहित पद पाठय: । व॒: । आ॒प॒: । अ॒ग्नि: । आ॒ऽवि॒वेश॑ । स: । ए॒ष: । यत् । व॒: । घो॒रम् । तत् । ए॒तत् ॥१.८॥
स्वर रहित मन्त्र
यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत् ॥
स्वर रहित पद पाठय: । व: । आप: । अग्नि: । आऽविवेश । स: । एष: । यत् । व: । घोरम् । तत् । एतत् ॥१.८॥
अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 8
Subject - Vratya-Prajapati daivatam
Meaning -
O flow of will and action (of the individual and collective humanity), the fire that has entered you, that fire is cruel and destructive.