अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 23
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उद॑ह्व॒मायु॒रायु॑षे॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑। स्वान्ग॑च्छतु ते॒ मनो॒ अधा॑पि॒तॄँरुप॑ द्रव ॥
स्वर सहित पद पाठउत् । अ॒ह्व॒म् ।आयु॑: । आयु॑षे । क्रत्वे॑ । दक्षा॑य । जी॒वसे॑ । स्वान् । ग॒च्छ॒तु॒ । ते॒ । मन॑: । अध॑ । पि॒तॄन् । उप॑ । द्र॒व॒ ॥२.२३॥
स्वर रहित मन्त्र
उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे। स्वान्गच्छतु ते मनो अधापितॄँरुप द्रव ॥
स्वर रहित पद पाठउत् । अह्वम् ।आयु: । आयुषे । क्रत्वे । दक्षाय । जीवसे । स्वान् । गच्छतु । ते । मन: । अध । पितॄन् । उप । द्रव ॥२.२३॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 23
Subject - Victory, Freedom and Security
Meaning -
O man, I exhort you to live a full age of hundred years for life’s fulfilment, for good health, for karma and for knowledge, power and expertise for good action. Let your mind reach out to people, all your own, and then, having lived a full life, join with parental seniors and sages.