अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 14
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
सोम॒ एके॑भ्यःपवते घृ॒तमेक॒ उपा॑सते। येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तांश्चि॑दे॒वापि॑ गच्छतात्॥
स्वर सहित पद पाठसोम॑: । एके॑भ्य: । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ । येभ्य॑: । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१४॥
स्वर रहित मन्त्र
सोम एकेभ्यःपवते घृतमेक उपासते। येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात्॥
स्वर रहित पद पाठसोम: । एकेभ्य: । पवते । घृतम् । एके । उप । आसते । येभ्य: । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥२.१४॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 14
Subject - Victory, Freedom and Security
Meaning -
Soma flows for many and purifies, they chant the Samans. Many love ghrta and offer it to the yajna fire, they chant the Yajus. Honey flows for those who chant the Atharva verses, and knowledge for the lovers of Rks. The spirit of life flows for all of them, universally. O soul you too be with them.