अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 1
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
य॒माय॒ सोमः॑पवते य॒माय॑ क्रियते ह॒विः। य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥
स्वर सहित पद पाठय॒माय॑ । सोम॑: । प॒व॒ते॒ । य॒माय॑ । क्रि॒य॒ते॒ । ह॒वि: । य॒मम् । ह॒ । य॒ज्ञ: । ग॒च्छ॒ति॒ । अ॒ग्निऽदू॑त: । अर॑म्ऽकृत: ॥२.१॥
स्वर रहित मन्त्र
यमाय सोमःपवते यमाय क्रियते हविः। यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥
स्वर रहित पद पाठयमाय । सोम: । पवते । यमाय । क्रियते । हवि: । यमम् । ह । यज्ञ: । गच्छति । अग्निऽदूत: । अरम्ऽकृत: ॥२.१॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 1
Subject - Victory, Freedom and Security
Meaning -
For Yama, lord ordainer of the cosmic order, is Soma distilled and sanctified, and for Yama it flows. For Yama, the yajna havi is prepared. And to Yama goes the holy soma-yajna with all its beauty and power conducted by the holy fire, divine messenger between the yajamana and the air, sun and the lord ordainer of life and human karma.