अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 3
सूक्त - सविता
देवता - पशुसमूहः
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - पशुसंवर्धन सूक्त
सं सं स्र॑वन्तु प॒शवः॒ समश्वाः॒ समु॒ पूरु॑षाः। सं धा॒न्य॑स्य॒ या स्फा॒तिः सं॑स्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ॥
स्वर सहित पद पाठसम् । सम् । स्र॒व॒न्तु॒ । प॒शव॑: । सम् । अश्वा॑: । सम् । ऊं॒ इति॑ । पुरु॑षा: । सम् । धा॒न्य᳡स्य । या । स्फा॒ति: । स॒म्ऽस्रा॒व्ये᳡ण । ह॒विषा॑ । जु॒हो॒मि॒ ॥२६.३॥
स्वर रहित मन्त्र
सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः। सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥
स्वर रहित पद पाठसम् । सम् । स्रवन्तु । पशव: । सम् । अश्वा: । सम् । ऊं इति । पुरुषा: । सम् । धान्यस्य । या । स्फाति: । सम्ऽस्राव्येण । हविषा । जुहोमि ॥२६.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 3
Subject - Animal Life
Meaning -
Let the animals be and move together, together with horses, and let the men too who manage be together. Let the harvest of grain and grass be profusely rich. I do the development yajna with highly promotive materials.