Loading...
अथर्ववेद > काण्ड 2 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 4
    सूक्त - सविता देवता - पशुसमूहः छन्दः - भुरिगअनुष्टुप् सूक्तम् - पशुसंवर्धन सूक्त

    सं सि॑ञ्चामि॒ गवां॑ क्षी॒रं समाज्ये॑न॒ बलं॒ रस॑म्। संसि॑क्ता अ॒स्माकं॑ वी॒रा ध्रु॒वा गावो॒ मयि॒ गोप॑तौ ॥

    स्वर सहित पद पाठ

    सम् । सि॒ञ्चा॒मि॒ । गवा॑म् । क्षी॒रम् । सम् । आज्ये॑न । बल॑म् । रस॑म् । सम्ऽसि॑क्ता: । अ॒स्माक॑म् । वी॒रा: । ध्रु॒वा: । गाव॑: । मयि॑ । गोऽप॑तौ ॥२६.४॥


    स्वर रहित मन्त्र

    सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम्। संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥

    स्वर रहित पद पाठ

    सम् । सिञ्चामि । गवाम् । क्षीरम् । सम् । आज्येन । बलम् । रसम् । सम्ऽसिक्ता: । अस्माकम् । वीरा: । ध्रुवा: । गाव: । मयि । गोऽपतौ ॥२६.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 4

    Meaning -
    By yajna with cow’s ghrta, I bring a flood of cow’s milk. I bring strength and taste for living. Our youth are strong, fully satisfied and totally happy. May the cows and all animals be strong and steadfast with me as their master protector.

    इस भाष्य को एडिट करें
    Top