अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 5
सूक्त - सविता
देवता - पशुसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - पशुसंवर्धन सूक्त
आ ह॑रामि॒ गवां॑ क्षी॒रमाहा॑र्षं धा॒न्यं रस॑म्। आहृ॑ता अ॒स्माकं॑ वी॒रा आ पत्नी॑रि॒दमस्त॑कम् ॥
स्वर सहित पद पाठआ । ह॒रा॒मि॒ । गवा॑म् । क्षी॒रम् । आ । अ॒हा॒र्ष॒म् । धा॒न्य᳡म् । रस॑म् । आऽहृ॑ता: । अ॒स्माक॑म् । वी॒रा: । आ । पत्नी॑: । इ॒दम्। अस्त॑कम् ॥२६.५॥
स्वर रहित मन्त्र
आ हरामि गवां क्षीरमाहार्षं धान्यं रसम्। आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम् ॥
स्वर रहित पद पाठआ । हरामि । गवाम् । क्षीरम् । आ । अहार्षम् । धान्यम् । रसम् । आऽहृता: । अस्माकम् । वीरा: । आ । पत्नी: । इदम्। अस्तकम् ॥२६.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 5
Subject - Animal Life
Meaning -
I am blest: I have plenty of cow’s milk. I have plenty of food and joy of life. Our youth are happy, satisfied and self-fulfilled. Our women are happy and satisfied in the home with the family.