अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 2
म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय॑र्मि॒ वाच॑म॒मृता॑य॒ भूष॑न्। इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ॥
स्वर सहित पद पाठम॒खस्य॑ । ते॒ । त॒वि॒षस्य॑ । प्र । जू॒तिम् । इय॑र्मि । वाच॑म् । अ॒मृता॑य । भूष॑न् ॥ इन्द्र॑ । क्षि॒ती॒नाम् । अ॒सि॒ । मानु॑षीणाम् । वि॒शाम् । दैवी॑नाम् । उ॒त । पू॒र्व॒ऽयावा॑ ॥११.२॥
स्वर रहित मन्त्र
मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन्। इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥
स्वर रहित पद पाठमखस्य । ते । तविषस्य । प्र । जूतिम् । इयर्मि । वाचम् । अमृताय । भूषन् ॥ इन्द्र । क्षितीनाम् । असि । मानुषीणाम् । विशाम् । दैवीनाम् । उत । पूर्वऽयावा ॥११.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 2
Subject - Indr a Devata
Meaning -
Indra, lord of life and giver of light, I arise and receive the inspiration of the power and generosity of your yajna, glorifying the divine voice for the sake of immortality. Lord of power and ruler of the world, you are the leader and pioneer of the nations of the world, ordinary people, specialized groups and exceptional people of brilliance and generosity.