अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 3
इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः। अह॒न्व्यंसमु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ॥
स्वर सहित पद पाठइन्द्र॑: । वृ॒त्रम् । अ॒वृ॒णो॒त् । शर्ध॑ऽनीति: । प्र । मा॒यिना॑म् । अ॒मि॒ना॒त् । वर्प॑ऽनीति॑: ॥ अह॑न् । विऽअं॑सम् । उ॒शध॑क् । वने॑षु । आ॒वि: । धेना॑: । अ॒कृ॒णो॒त् । रा॒म्याणा॑म् ॥११.३॥
स्वर रहित मन्त्र
इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः। अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥
स्वर रहित पद पाठइन्द्र: । वृत्रम् । अवृणोत् । शर्धऽनीति: । प्र । मायिनाम् । अमिनात् । वर्पऽनीति: ॥ अहन् । विऽअंसम् । उशधक् । वनेषु । आवि: । धेना: । अकृणोत् । राम्याणाम् ॥११.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 3
Subject - Indr a Devata
Meaning -
Indra, heroic warrior of exploits, master of tactics, overwhelms the demon of darkness and, passionate for action, counters the magical moves of the crafty enemies and overthrows the crippled monster. Thus does he set free the cows confined in the forests, voices suppressed in silence, and the streams of water locked up in the cloud and sunrays.