Loading...
अथर्ववेद > काण्ड 20 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 10
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-११

    इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम्। बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनाम् ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । ओष॑धी: । अ॒स॒नो॒त् । अहा॑नि । वन॒स्पती॑न् । अ॒स॒नो॒त् । अ॒न्तरि॑क्षम् ॥ बि॒भेद॑ । ब॒लम् । नु॒नु॒दे । विऽवा॑च: । अथ॑ । अ॒भ॒व॒त् । द॒मि॒ता । अ॒भिऽक्र॑तूनाम् ॥११.१०॥


    स्वर रहित मन्त्र

    इन्द्र ओषधीरसनोदहानि वनस्पतीँरसनोदन्तरिक्षम्। बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥

    स्वर रहित पद पाठ

    इन्द्र: । ओषधी: । असनोत् । अहानि । वनस्पतीन् । असनोत् । अन्तरिक्षम् ॥ बिभेद । बलम् । नुनुदे । विऽवाच: । अथ । अभवत् । दमिता । अभिऽक्रतूनाम् ॥११.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 10

    Meaning -
    Indra gives us herbs and tonics everyday. He gives us waters of the firmament. He opens up the sources of strength and energy. He stimulates the organs of speech and inspires articulation and the growth of various languages. And he is the controller of the men of impetuous action to a steady state of balance in thought and will.

    इस भाष्य को एडिट करें
    Top