Loading...
अथर्ववेद > काण्ड 20 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 7
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-११

    यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः। वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ॥

    स्वर सहित पद पाठ

    यु॒धा । इन्द्र॑: । म॒हा । वरि॑व: । च॒का॒र॒ । दे॒वेभ्य॑: । सत्ऽप॑ति: । च॒र्ष॒णि॒ऽप्रा: ॥ वि॒वस्व॑त: । सद॑ने । अ॒स्य॒ । तानि॑ । विप्रा॑: । उ॒क्थेभि॑: । क॒वय॑: । गृ॒ण॒न्ति॒ ॥११.७॥


    स्वर रहित मन्त्र

    युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः। विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥

    स्वर रहित पद पाठ

    युधा । इन्द्र: । महा । वरिव: । चकार । देवेभ्य: । सत्ऽपति: । चर्षणिऽप्रा: ॥ विवस्वत: । सदने । अस्य । तानि । विप्रा: । उक्थेभि: । कवय: । गृणन्ति ॥११.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 7

    Meaning -
    Indra, lover and favourite of humanity, protector and promoter of truth, reality and the good people, with his fight and force of strength and intelligence does great good deeds for the noble powers of nature and humanity. And those great exploits of his, brilliant poets and scholars celebrate with their songs of homage, the waves and echoes of which rise and resound in the house of the sun.

    इस भाष्य को एडिट करें
    Top