अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 7
सूक्त -
देवता - प्रजापतिरिन्द्रश्च
छन्दः - भुरिगार्षी त्रिष्टुप्
सूक्तम् - कुन्ताप सूक्त
तां ह॑ जरितर्नः॒ प्रत्य॑गृभ्णं॒स्तामु ह॑ जरितर्नः॒ प्रत्य॑गृभ्णः। अहा॑नेतरसं न॒ वि चे॒तना॑नि य॒ज्ञानेत॑रसं न॒ पुरो॒गवा॑मः ॥
स्वर सहित पद पाठताम् । ह॑ । जरित: । न॒: । प्रति॑ । अ॑गृभ्ण॒न् । ताम् । ऊं॒ इति॑ । ह॑ । जरित: । न॒: । प्रति॑ । अ॑गृभ्ण: ॥ अहा॑नेतरसम् । न॒ । वि । चे॒तना॑नि । य॒ज्ञानेत॑रसम् । न॒ । पुरो॒गवा॑म: ॥१३५.७॥
स्वर रहित मन्त्र
तां ह जरितर्नः प्रत्यगृभ्णंस्तामु ह जरितर्नः प्रत्यगृभ्णः। अहानेतरसं न वि चेतनानि यज्ञानेतरसं न पुरोगवामः ॥
स्वर रहित पद पाठताम् । ह । जरित: । न: । प्रति । अगृभ्णन् । ताम् । ऊं इति । ह । जरित: । न: । प्रति । अगृभ्ण: ॥ अहानेतरसम् । न । वि । चेतनानि । यज्ञानेतरसम् । न । पुरोगवाम: ॥१३५.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 7
Subject - Prajapati
Meaning -
O celebrant, just as the distinguished scholars accepted our gifts of homage, similarly, O celebrant, you too accept our gifts. For just as there is no vision and awareness of anything anywhere without the light of the day, similarly we do not move forward without yajna, i.e., meeting, discussion, and exchange of gifts and views.