अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 15
यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती। यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठय: । सु॒न्वन्त॑म् । अव॑ति । य: । पच॑न्तम् । य: । शंस॑न्तम् । य: । श॒श॒मा॒नम् । ऊ॒ती ॥ यस्य॑ । ब्रह्म॑ । वर्ध॑नम् । यस्य॑ । सोम॑: । यस्य॑ । इ॒दम् । राध॑: । स: । ज॒ना॒स॒: । इन्द्र॑:॥३४.१५॥
स्वर रहित मन्त्र
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती। यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥
स्वर रहित पद पाठय: । सुन्वन्तम् । अवति । य: । पचन्तम् । य: । शंसन्तम् । य: । शशमानम् । ऊती ॥ यस्य । ब्रह्म । वर्धनम् । यस्य । सोम: । यस्य । इदम् । राध: । स: । जनास: । इन्द्र:॥३४.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 15
Subject - Indra Devata
Meaning -
He who protects the creative man of yajnic action, who promotes the man struggling for perfection, and who, with all his modes of protection and progress, advances the prayerful celebrant pilgrim on way to Dharma, piety and charity, He is Indra, know ye all children of the earth. The Veda glorifies him, the soma- joy of the world celebrates him, the beauty and perfection of this creation proclaims his art and presence. Such is Indra, dear children of Divinity.