Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 7
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः। यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    यस्य॑ । अश्वा॑स: । प्र॒ऽदिशि॑ । यस्य॑ । गाव॑: । यस्य॑ । ग्रामा॑: । यस्य॑ । विश्वे॑ । रथा॑स: ॥ य: । सूर्य॑म् । य: । उ॒षस॑म् । ज॒जान॑ । य:। अ॒पाम् । ने॒ता । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.७॥


    स्वर रहित मन्त्र

    यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः। यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    यस्य । अश्वास: । प्रऽदिशि । यस्य । गाव: । यस्य । ग्रामा: । यस्य । विश्वे । रथास: ॥ य: । सूर्यम् । य: । उषसम् । जजान । य:। अपाम् । नेता । स: । जनास: । इन्द्र: ॥३३.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 7

    Meaning -
    His are the waves of energy pervading in the directions and sub-directions of space. His are the horses and the cows, his the earths and the rays of light. His are the villages and all the chariots of the world. He creates the sun and the dawn, revealing them every day anew. He is the mover and guide of the waters and spatial energy. Such, O people, is Indra, universal energy.

    इस भाष्य को एडिट करें
    Top