Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 8
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑। स॑मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    यम् । क्रन्द॑सी॒ इति॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । वि॒ह्वये॑ते॒ इति॑ । वि॒ऽह्वये॑ते । परे॑ । अव॑रे । उ॒भया॑: । अ॒मित्रा॑: ॥ स॒मा॒नम् । चि॒त् । रथ॑म् । आ॒त॒स्थि॒ऽवांसा॑ । नाना॑ । ह॒वे॒ते॒ इति॑ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.८॥


    स्वर रहित मन्त्र

    यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः। समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    यम् । क्रन्दसी इति । संयती इति सम्ऽयती । विह्वयेते इति । विऽह्वयेते । परे । अवरे । उभया: । अमित्रा: ॥ समानम् । चित् । रथम् । आतस्थिऽवांसा । नाना । हवेते इति । स: । जनास: । इन्द्र: ॥३४.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 8

    Meaning -
    Whom the heaven and earth wheeling, whirling, humming the celestial music of the spheres together and vying each other in homage, invoke, whom the highest and farthest as well as lowest and nearest, all, friends and non-friends, worship alike as riding the same chariot, invoke and worship in various ways: that, O people of the world, is Indra, lord of power over all.

    इस भाष्य को एडिट करें
    Top