अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 17
यः सोम॑कामो॒ हर्य॑श्वः सू॒रिर्यस्मा॒द्रेज॑न्ते॒ भुव॑नानि॒ विश्वा॑। यो ज॒घान॒ शम्ब॑रं॒ यश्च॒ शुष्णं॒ य ए॑कवी॒रः स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठय: । सोम॑ऽकाम॒: । हरि॑ऽअश्व: । सू॒रि: । यस्मा॑त् । रेज॑न्ते । भुव॑नानि । विश्वा॑ ॥ य: । ज॒घान॑ । शम्ब॑रम् । य: । च॒ । शुष्ण॑म् । य: । ए॒क॒ऽवी॒र: । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१७॥
स्वर रहित मन्त्र
यः सोमकामो हर्यश्वः सूरिर्यस्माद्रेजन्ते भुवनानि विश्वा। यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥
स्वर रहित पद पाठय: । सोमऽकाम: । हरिऽअश्व: । सूरि: । यस्मात् । रेजन्ते । भुवनानि । विश्वा ॥ य: । जघान । शम्बरम् । य: । च । शुष्णम् । य: । एकऽवीर: । स: । जनास: । इन्द्र: ॥३४.१७॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 17
Subject - Indra Devata
Meaning -
He that loves the soma of love and peace, whom the sun rays radiate, who is great and wise, by whom all worlds of existence shine, blaze, and yet shake with awe, who breaks giant clouds of darkness and shatters mighty mountains, who is all potent and the sole one unique hero without a parallel, that is Indra.