Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 12
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः। गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ॥

    स्वर सहित पद पाठ

    अ॒स्मै । इत् । ऊं॒ इति॑ । प्र । भ॒र॒ । तूतु॑जान: । वृ॒त्राय॑ । वज्र॑म् । ईशा॑न: । कि॒ये॒धा: ॥ गो: । न । पर्व॑ । वि । र॒द॒ । ति॒र॒श्चा । इष्य॑न् । अर्णा॑सि । अ॒पाम् । च॒रध्यै॑ ॥३५.१२॥


    स्वर रहित मन्त्र

    अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः। गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै ॥

    स्वर रहित पद पाठ

    अस्मै । इत् । ऊं इति । प्र । भर । तूतुजान: । वृत्राय । वज्रम् । ईशान: । कियेधा: ॥ गो: । न । पर्व । वि । रद । तिरश्चा । इष्यन् । अर्णासि । अपाम् । चरध्यै ॥३५.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 12

    Meaning -
    Indra, ruling lord of manifold power, fast and impetuous, wields the thunderbolt of sunrays for this Vrtra, cloud of vapours and darkness, and releasing the waters for the streams to flow on earth, breaks the layers of vapours with the thunderbolt as lightning breaks things into pieces bit by bit.

    इस भाष्य को एडिट करें
    Top