Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 9
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात्। स्व॒राडिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥

    स्वर सहित पद पाठ

    अ॒स्य । इत् । ए॒व । प्र । रि॒रि॒चे । म॒हि॒ऽत्वम् । दि॒व: । पृ॒थि॒व्या: । परि॑ । अ॒न्तरि॑क्षात् ॥ स्व॒ऽराट् । इन्द्र॑: । दमे॑ । आ । वि॒श्वऽगू॑र्त: । सु॒ऽअ॒रि: । अम॑त्र: । व॒व॒क्षे॒ । रणा॑य ॥३५.९॥


    स्वर रहित मन्त्र

    अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्। स्वराडिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥

    स्वर रहित पद पाठ

    अस्य । इत् । एव । प्र । रिरिचे । महिऽत्वम् । दिव: । पृथिव्या: । परि । अन्तरिक्षात् ॥ स्वऽराट् । इन्द्र: । दमे । आ । विश्वऽगूर्त: । सुऽअरि: । अमत्र: । ववक्षे । रणाय ॥३५.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 9

    Meaning -
    Surely the greatness and grandeur of this Indra exceeds the heaven, skies and earth. The self-refulgent hero, universal warrior, brilliant and brave, infinitely strong and bold, resounds in the universe for battle against evil and negation.

    इस भाष्य को एडिट करें
    Top