अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 5
अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒ सम॑ञ्जे। वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥
स्वर सहित पद पाठअस्मै॑ । इत् । ऊं॒ इति॑ । सप्ति॑म्ऽइव । अ॒व॒स्या । इन्द्रा॑य । अ॒र्कम् । जु॒ह्वा॑ । सम् । अ॒ञ्जे॒ ॥ वी॒रम् । दा॒नऽओ॑कसम् । व॒न्दध्यै॑ । पु॒राम् । गू॒र्तऽश्र॑वसम् । द॒र्माण॑म् ॥३५.५॥
स्वर रहित मन्त्र
अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे। वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥
स्वर रहित पद पाठअस्मै । इत् । ऊं इति । सप्तिम्ऽइव । अवस्या । इन्द्राय । अर्कम् । जुह्वा । सम् । अञ्जे ॥ वीरम् । दानऽओकसम् । वन्दध्यै । पुराम् । गूर्तऽश्रवसम् । दर्माणम् ॥३५.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 5
Subject - Indra Devata
Meaning -
As a driver yokes the horse to the master’s chariot to drive him on, so, in honour of Indra and in order to celebrate and exalt him, brave hero as he is, treasure home of charity and destroyer of enemy strongholds, whose fame rings far and wide, I compose a song in my own words and offer it as a libation to him with my own ladle in homage.