अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 8
आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा। तपा॑ वृषन्वि॒श्वतः॑ शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॒ शोच॑य॒ क्षाम॒पश्च॑ ॥
स्वर सहित पद पाठआ । जना॑य । द्रुह्व॑णे । पार्थि॑वानि । दि॒व्यानि॑ । दी॒प॒य॒: । अ॒न्तरि॑क्षा ॥ तप॑ । वृ॒ष॒न् । वि॒श्वत॑: । शो॒चिषा॑ । तान् । ब्र॒ह्म॒ऽद्विषे॑ । शो॒च॒य॒ । क्षाम् । अ॒प: । च॒ ॥३६.८॥
स्वर रहित मन्त्र
आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा। तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च ॥
स्वर रहित पद पाठआ । जनाय । द्रुह्वणे । पार्थिवानि । दिव्यानि । दीपय: । अन्तरिक्षा ॥ तप । वृषन् । विश्वत: । शोचिषा । तान् । ब्रह्मऽद्विषे । शोचय । क्षाम् । अप: । च ॥३६.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 8
Subject - Indr a Devata
Meaning -
O lord of generous showers of light and purity of peace, light up and reveal the blazing magnificence of the regions of earth, firmament and heaven for people stricken with hate, jealousy and enmity against life, humanity, divinity and revelation of the glory of existence. Let them feel the heat and light of the blaze from all sides, heat up even the green earth and cool waters for them, and thus let them be cleansed through suffering and penitence.