Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 9
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक्। धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥

    स्वर सहित पद पाठ

    भुव॑: । जन॑स्य । दि॒व्यस्य॑ । राजा॑ । पार्थि॑वस्य । जग॑त: । त्वे॒ष॒ऽसं॒दक् ॥ धि॒ष्व । वज्र॑म् । दक्षि॑णे । इ॒न्द्र॒ । हस्ते॑ । विश्वा॑: । अ॒जु॒र्य॒ । द॒य॒से॒ । वि । मा॒या: ॥३६.९॥


    स्वर रहित मन्त्र

    भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्। धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥

    स्वर रहित पद पाठ

    भुव: । जनस्य । दिव्यस्य । राजा । पार्थिवस्य । जगत: । त्वेषऽसंदक् ॥ धिष्व । वज्रम् । दक्षिणे । इन्द्र । हस्ते । विश्वा: । अजुर्य । दयसे । वि । माया: ॥३६.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 9

    Meaning -
    Indra, self-refulgent ruler of earth and the world of light, of humanity and the moving world, ageless lord of light and justice, take the thunderbolt of light and justice in the right hand, destroy the wiles of the wicked and give the light of knowledge to the seekers.

    इस भाष्य को एडिट करें
    Top