अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 11
सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम्। अस॒दित्ते॑ वि॒भु प्र॒भु ॥
स्वर सहित पद पाठसम् । चो॒द॒य॒ । चि॒त्रम् । अ॒र्वाक् । राध॑: । इ॒न्द्र॒ । वरे॑ण्यम् ॥ अस॑त् । इत् । ते॒ । वि॒ऽभु । प्र॒ऽभु ॥७१.११॥
स्वर रहित मन्त्र
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम्। असदित्ते विभु प्रभु ॥
स्वर रहित पद पाठसम् । चोदय । चित्रम् । अर्वाक् । राध: । इन्द्र । वरेण्यम् ॥ असत् । इत् । ते । विऽभु । प्रऽभु ॥७१.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 11
Subject - In dr a Devata
Meaning -
Indra, lord of light and glory, creator giver of wondrous beauty, wealth and joy, infinite, mighty and supreme, whatever is worthy of choice in the world of your creation, grant us here and now.