अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 14
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम्। इन्द्र॒ ता र॒थिनी॒रिषः॑ ॥
स्वर सहित पद पाठअ॒स्मे इति॑ । धे॒हि॒ । श्रव॑: । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒ऽसात॑मम् ॥ इन्द्र॑ । ता: । र॒थिनी॑: । इष॑: ॥७१.१४॥
स्वर रहित मन्त्र
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम्। इन्द्र ता रथिनीरिषः ॥
स्वर रहित पद पाठअस्मे इति । धेहि । श्रव: । बृहत् । द्युम्नम् । सहस्रऽसातमम् ॥ इन्द्र । ता: । रथिनी: । इष: ॥७१.१४॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 14
Subject - In dr a Devata
Meaning -
Indra, lord of honour, wealth and power, grant us great honour and knowledge, wealth and happiness of a thousand sort, a strong economy and a mighty force of chariots (moving on land and sea and in the air).