अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 8
एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑। चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥
स्वर सहित पद पाठआ । ई॒म् । ए॒न॒म् । सृ॒ज॒त॒ । सु॒ते । म॒न्दिम् । इन्द्रा॑य । म॒न्दिने॑ ॥ चक्रि॑म् । विश्वा॑नि । चक्र॑ये ॥७१.८॥
स्वर रहित मन्त्र
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने। चक्रिं विश्वानि चक्रये ॥
स्वर रहित पद पाठआ । ईम् । एनम् । सृजत । सुते । मन्दिम् । इन्द्राय । मन्दिने ॥ चक्रिम् । विश्वानि । चक्रये ॥७१.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 8
Subject - In dr a Devata
Meaning -
Scholars of eminence, in this world of Indra’s yajnic creation, come up for the sake of joyous humanity and accomplish all those works of creation and construction which are needed for its prosperity and well-being.