अथर्ववेद - काण्ड 3/ सूक्त 29/ मन्त्र 2
सूक्त - उद्दालकः
देवता - शितिपाद् अविः
छन्दः - अनुष्टुप्
सूक्तम् - अवि सूक्त
सर्वा॒न्कामा॑न्पूरयत्या॒भव॑न्प्र॒भव॒न्भव॑न्। आ॑कूति॒प्रोऽवि॑र्द॒त्तः शि॑ति॒पान्नोप॑ दस्यति ॥
स्वर सहित पद पाठसर्वा॑न् । कामा॑न् । पू॒र॒य॒ति॒ । आ॒ऽभव॑न् । प्र॒ऽभव॑न् । भव॑न् । आ॒कू॒ति॒ऽप्र: । अवि॑: । द॒त्त: । शि॒ति॒ऽपात् । न । उप॑ । द॒स्य॒ति॒ ॥२९.२॥
स्वर रहित मन्त्र
सर्वान्कामान्पूरयत्याभवन्प्रभवन्भवन्। आकूतिप्रोऽविर्दत्तः शितिपान्नोप दस्यति ॥
स्वर रहित पद पाठसर्वान् । कामान् । पूरयति । आऽभवन् । प्रऽभवन् । भवन् । आकूतिऽप्र: । अवि: । दत्त: । शितिऽपात् । न । उप । दस्यति ॥२९.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 29; मन्त्र » 2
Subject - Taxation, Development, Administration
Meaning -
The tax money, paid and allocated, white, essential and protective-promotive, helps fulfill all plans and projects of the nation, current, completive, and projected including contingent and emergent ones, according to the intentions and resolutions of the people, and neither fails to achieve the goal nor causes disruption of the plans for want of resources.