अथर्ववेद - काण्ड 3/ सूक्त 29/ मन्त्र 6
सूक्त - उद्दालकः
देवता - शितिपाद् अविः
छन्दः - अनुष्टुप्
सूक्तम् - अवि सूक्त
इरे॑व॒ नोप॑ दस्यति समु॒द्र इ॑व॒ पयो॑ म॒हत्। दे॒वौ स॑वा॒सिना॑विव शिति॒पान्नोप॑ दस्यति ॥
स्वर सहित पद पाठइरा॑ऽइव । न । उप॑ । द॒स्य॒ति॒ । स॒मु॒द्र:ऽइ॑व । पय॑: । म॒हत् । दे॒वौ । स॒वा॒सिनौ॑ऽइव । शि॒ति॒ऽपात् । न । उप॑ । द॒स्य॒ति॒ ॥२९.६॥
स्वर रहित मन्त्र
इरेव नोप दस्यति समुद्र इव पयो महत्। देवौ सवासिनाविव शितिपान्नोप दस्यति ॥
स्वर रहित पद पाठइराऽइव । न । उप । दस्यति । समुद्र:ऽइव । पय: । महत् । देवौ । सवासिनौऽइव । शितिऽपात् । न । उप । दस्यति ॥२९.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 29; मन्त्र » 6
Subject - Taxation, Development, Administration
Meaning -
Firm as earth and deep as unfathomable sea of inexhaustible waters, such a man (ruler as well as citizen doing his duty) fears no fall. The nation of ruler and people, both united as twin divine Ashvins or as prana and apana energies of the living system, fears no fall while the two sustain the mother land against all possible negativities.