Loading...
अथर्ववेद > काण्ड 3 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 29/ मन्त्र 8
    सूक्त - उद्दालकः देवता - भूमिः छन्दः - उपरिष्टाद्बृहती सूक्तम् - अवि सूक्त

    भूमि॑ष्ट्वा॒ प्रति॑ गृह्णात्व॒न्तरि॑क्षमि॒दं म॒हत्। माहं प्रा॒णेन॒ मात्मना॒ मा प्र॒जया॑ प्रति॒गृह्य॒ वि रा॑धिषि ॥

    स्वर सहित पद पाठ

    भूमि॑: । त्वा॒ । प्रति॑ । गृ॒ह्णा॒तु॒ । अ॒न्तरि॑क्षम् । इ॒दम् । म॒हत् । मा । अ॒हम् । प्रा॒णेन॑ । मा । आ॒त्मना॑ । मा । प्र॒ऽजया॑ । प्र॒ति॒ऽगृह्य॑ । वि । रा॒धि॒षि॒ ॥२९.८॥


    स्वर रहित मन्त्र

    भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत्। माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥

    स्वर रहित पद पाठ

    भूमि: । त्वा । प्रति । गृह्णातु । अन्तरिक्षम् । इदम् । महत् । मा । अहम् । प्राणेन । मा । आत्मना । मा । प्रऽजया । प्रतिऽगृह्य । वि । राधिषि ॥२९.८॥

    अथर्ववेद - काण्ड » 3; सूक्त » 29; मन्त्र » 8

    Meaning -
    The Benediction: May the earth receive you with love. May this expansive space receive you with love. The Promise: O Lord, let me, never by prana, never by soul, never by my people, transgress the bond of love. Having been received by earth and space, having received this cherished gift of life, let me never transgress the bond of piety. (The bond is between the ruler and the people at the earthly level. The bond is between the Creator and the creature at the spiritual level.)

    इस भाष्य को एडिट करें
    Top