Loading...
अथर्ववेद > काण्ड 4 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 3
    सूक्त - भृगुः देवता - त्रैककुदाञ्जनम् छन्दः - पथ्यापङ्क्तिः सूक्तम् - आञ्जन सूक्त

    उ॒तासि॑ परि॒पाणं॑ यातु॒जम्भ॑नमाञ्जन। उ॒तामृत॑स्य॒ त्वं वे॒त्थाथो॑ असि जीव॒भोज॑न॒मथो॑ हरितभेष॒जम् ॥

    स्वर सहित पद पाठ

    उ॒त । अ॒सि॒ । प॒रि॒ऽपान॑म् । या॒तु॒ऽजम्भ॑नम् । आ॒ऽअ॒ञ्ज॒न॒ । उ॒त । अ॒मृत॑स्य । त्वम् । वे॒त्थ॒ । अथो॒ इति॑ । अ॒सि॒ । जी॒व॒ऽभोज॑नम् । अथो॒ इति॑ । ह॒रि॒त॒ऽभे॒ष॒जम् ॥९.३॥


    स्वर रहित मन्त्र

    उतासि परिपाणं यातुजम्भनमाञ्जन। उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम् ॥

    स्वर रहित पद पाठ

    उत । असि । परिऽपानम् । यातुऽजम्भनम् । आऽअञ्जन । उत । अमृतस्य । त्वम् । वेत्थ । अथो इति । असि । जीवऽभोजनम् । अथो इति । हरितऽभेषजम् ॥९.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 3

    Meaning -
    Anjana, beauty and grace of life, you are the protective fulfilment of life, standing on guard against the mundane ailments of the world. You are the knowle¬ dgeable spirit of the beauty and bliss of immortality and freedom. You are the real and ultimate food of the human spirit and the guarding angel against the jaundiced eye, the highest saviour sanative for the soul.

    इस भाष्य को एडिट करें
    Top