अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 4
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
सूक्तम् - आञ्जन सूक्त
यस्या॑ञ्जन प्र॒सर्प॒स्यङ्ग॑मङ्गं॒ परु॑ष्परुः। ततो॒ यक्ष्मं॒ वि बा॑धस उ॒ग्रो म॑ध्यम॒शीरि॑व ॥
स्वर सहित पद पाठयस्य॑ । आ॒ऽअ॒ञ्ज॒न॒ । प्र॒ऽसर्प॑सि । अङ्ग॑म्ऽअङ्गम् । परु॑:ऽपरु: । तत॑: । यक्ष्म॑म् । वि । बा॒ध॒से॒ । उ॒ग्र: । म॒ध्य॒म॒शी:ऽइ॑व ॥९.४॥
स्वर रहित मन्त्र
यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः। ततो यक्ष्मं वि बाधस उग्रो मध्यमशीरिव ॥
स्वर रहित पद पाठयस्य । आऽअञ्जन । प्रऽसर्पसि । अङ्गम्ऽअङ्गम् । परु:ऽपरु: । तत: । यक्ष्मम् । वि । बाधसे । उग्र: । मध्यमशी:ऽइव ॥९.४॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 4
Subject - Anjana, Refinement
Meaning -
O saviour beatific, Anjana, whoever the person high or low, when you seep into his body, mind and soul part by part, joint by joint, cell by cell, you stop the cancerous consumption and stand as a blazing bulwark the lower demons and the higher vision.