अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 5
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
सूक्तम् - आञ्जन सूक्त
नैनं॒ प्राप्नो॑ति श॒पथो॒ न कृ॒त्या नाभि॒शोच॑नम्। नैनं॒ विष्क॑न्धमश्नुते॒ यस्त्वा॒ बिभ॑र्त्याञ्जन ॥
स्वर सहित पद पाठन । ए॒न॒म् । प्र । आ॒प्नो॒ति॒ । श॒पथ॑: । न । कृ॒त्या । न । अ॒भिऽशोच॑नम् । न । ए॒न॒म् । विऽस्क॑न्धम् । अ॒श्नु॒ते॒ । य: । त्वा॒ । बिभ॑र्ति । आ॒ऽअ॒ञ्ज॒न॒ ॥९.५॥
स्वर रहित मन्त्र
नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम्। नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्याञ्जन ॥
स्वर रहित पद पाठन । एनम् । प्र । आप्नोति । शपथ: । न । कृत्या । न । अभिऽशोचनम् । न । एनम् । विऽस्कन्धम् । अश्नुते । य: । त्वा । बिभर्ति । आऽअञ्जन ॥९.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 5
Subject - Anjana, Refinement
Meaning -
O vision and love of beauty and grace, Anjana, whoever the person that internalizes and holds on to you in faith with courage, malignity and curse approach him not, no black magic, no imprecation or burning hate can affect him, no evil design can ever touch him. (You are the spiritual mark of security on the forehead.)