अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 10
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - पञ्चपदातिशक्वरी
सूक्तम् - दीर्घायु सूक्त
इ॒मास्ति॒स्रो दे॑वपु॒रास्तास्त्वा॑ रक्षन्तु स॒र्वतः॑। तास्त्वं बिभ्र॑द्वर्च॒स्व्युत्त॑रो द्विष॒तां भ॑व ॥
स्वर सहित पद पाठइ॒मा: । ति॒स्र: । दे॒व॒ऽपु॒रा: । ता: । त्वा॒। र॒क्ष॒न्तु॒ । स॒र्वत॑: । ता: । त्वम् । बिभ्र॑त् । व॒र्च॒स्वी । उत्त॑र: । द्वि॒ष॒ताम् । भ॒व॒ ॥२८.१०॥
स्वर रहित मन्त्र
इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः। तास्त्वं बिभ्रद्वर्चस्व्युत्तरो द्विषतां भव ॥
स्वर रहित पद पाठइमा: । तिस्र: । देवऽपुरा: । ता: । त्वा। रक्षन्तु । सर्वत: । ता: । त्वम् । बिभ्रत् । वर्चस्वी । उत्तर: । द्विषताम् । भव ॥२८.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 10
Subject - Longevity and the Sacred thread
Meaning -
These three, golden glory of the Sattva of nature, silver beauty of the Rajas of nature, and iron strength of the Tamas of nature, are the divine stages of the soul’s progress. Bearing these, wearing this triple armour of protection and progress, brilliant and enlightened, rise higher and keep all hate and jealousy down and defeated. May all these, all-ways, protect you against all negativities.