अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 11
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - पञ्चपदातिशक्वरी
सूक्तम् - दीर्घायु सूक्त
पुरं॑ दे॒वाना॑म॒मृतं॒ हिर॑ण्यं॒ य आ॑बे॒धे प्र॑थ॒मो दे॒वो अग्रे॑। तस्मै॒ नमो॒ दश॒ प्राचीः॑ कृणो॒म्यनु॑ मन्यतां त्रि॒वृदा॒बधे॑ मे ॥
स्वर सहित पद पाठपुर॑म् । दे॒वाना॑म् । अ॒मृतम् । हिर॑ण्यम् । य: । आ॒ऽवे॒धे । प्र॒थ॒म: । दे॒व: । अग्रे॑ । तस्मै॑ । नम॑: । दश॑ । प्राची॑: । कृ॒णो॒मि॒ । अनु॑ । म॒न्य॒ता॒म् । त्रि॒ऽवृत् । आ॒ऽवधे॑ । मे॒ ॥२८.११॥
स्वर रहित मन्त्र
पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे। तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे ॥
स्वर रहित पद पाठपुरम् । देवानाम् । अमृतम् । हिरण्यम् । य: । आऽवेधे । प्रथम: । देव: । अग्रे । तस्मै । नम: । दश । प्राची: । कृणोमि । अनु । मन्यताम् । त्रिऽवृत् । आऽवधे । मे ॥२८.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 11
Subject - Longevity and the Sacred thread
Meaning -
That eternal and immortal Spirit of the universe wrapped in golden mystery is the seat of divinities which the prime cause of the universe, self-refulgent and self¬ manifest Brahman, brings into manifestation, first. To that Spirit omnipresent in all ten directions, I do homage. May the Spirit of three-matras, OM, graciously accept me as I bind myself to the discipline of the threefold sacred thread. Pray, bless me and my resolution.