अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 8
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - पञ्चपदातिशक्वरी
सूक्तम् - दीर्घायु सूक्त
त्रयः॑ सुप॒र्णास्त्रि॒वृता॒ यदाय॑न्नेकाक्ष॒रम॑भिसं॒भूय॑ श॒क्राः। प्रत्यौ॑हन्मृ॒त्युम॒मृते॑न सा॒कम॑न्त॒र्दधा॑ना दुरि॒तानि॒ विश्वा॑ ॥
स्वर सहित पद पाठत्रय॑: । सु॒ऽप॒र्णा: । त्रि॒ऽवृता॑ । यत् । आय॑न् । ए॒क॒ऽअ॒क्ष॒रम् । अ॒भि॒ऽसं॒भूय॑ । श॒क्रा: । प्रति॑ । औ॒ह॒न् । मृ॒त्युम् ।अ॒मृते॑न । सा॒कम् । अ॒न्त॒:ऽदधा॑ना: । दु॒:ऽइ॒तानि॑ । विश्वा॑ ॥२८.८॥
स्वर रहित मन्त्र
त्रयः सुपर्णास्त्रिवृता यदायन्नेकाक्षरमभिसंभूय शक्राः। प्रत्यौहन्मृत्युममृतेन साकमन्तर्दधाना दुरितानि विश्वा ॥
स्वर रहित पद पाठत्रय: । सुऽपर्णा: । त्रिऽवृता । यत् । आयन् । एकऽअक्षरम् । अभिऽसंभूय । शक्रा: । प्रति । औहन् । मृत्युम् ।अमृतेन । साकम् । अन्त:ऽदधाना: । दु:ऽइतानि । विश्वा ॥२८.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 8
Subject - Longevity and the Sacred thread
Meaning -
Three mighty sojourners wearing the triple armour of Jnana (knowledge), Karma (right action) and Bhakti (divine worship), who rise, having self-realised the spirit and presence of the One Imperishable Om, transcend the fear and pain of death at a single stroke by the vision of Immortality after they have overcome all the negativities and fluctuations of material existence within. (Three sojours: Jnana yogis, Karma yogis and Bhakti yogis, or Vasu, Rudra and Aditya scholars, or senses, mind and soul.)