Loading...
अथर्ववेद > काण्ड 5 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 3
    सूक्त - अथर्वा देवता - रुद्रगणः छन्दः - जगती सूक्तम् - ब्रह्मविद्या सूक्त

    स॒हस्र॑धार ए॒व ते॒ सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑। तस्य॒ स्पशो॒ न नि॑ मिषन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ॥

    स्वर सहित पद पाठ

    स॒हस्र॑ऽधारे । ए॒व । ते । सम् । अ॒स्व॒र॒न् । दि॒व: । नाके॑ । मधु॑ऽजिह्वा: । अ॒स॒श्चत॑: । तस्य॑ । स्पश॑: । न । न‍ि । मि॒ष॒न्ति॒ । भूर्ण॑य: । प॒देऽप॑दे । पा॒शिन॑: । स॒न्ति॒ । सेत॑वे ॥६.३॥


    स्वर रहित मन्त्र

    सहस्रधार एव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः। तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥

    स्वर रहित पद पाठ

    सहस्रऽधारे । एव । ते । सम् । अस्वरन् । दिव: । नाके । मधुऽजिह्वा: । असश्चत: । तस्य । स्पश: । न । न‍ि । मिषन्ति । भूर्णय: । पदेऽपदे । पाशिन: । सन्ति । सेतवे ॥६.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 3

    Meaning -
    In the paradisal bliss of a thousand streams of light and generosity, divine self-realised souls sing and swim in joy, sweet of tongue, mind and will, in tune with the paradisal vision of heavenly light. Here, the instant watchful eyes of the dynamics of divinity, all enveloping and all beholding, are ever awake without a wink for the moment. Binding bonds are there at every step, and there are saviour bridges us well to pass on to the regions of bliss.

    इस भाष्य को एडिट करें
    Top