अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 5
सूक्त - अथर्वा
देवता - सोमारुद्रौ
छन्दः - त्रिपदा विराटड्गायत्री
सूक्तम् - ब्रह्मविद्या सूक्त
न्वे॒तेना॑रात्सीरसौ॒ स्वाहा॑। ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ॥
स्वर सहित पद पाठनु । ए॒तेन॑ । अ॒रा॒त्सी॒: । अ॒सौ॒ । स्वाहा॑ । ति॒ग्मऽआ॑युधौ । ति॒ग्महे॑ती॒ इति॑ ति॒ग्मऽहे॑ती । सु॒ऽशेवौ॑ । सोमा॑रुद्रौ । इ॒ह । सु । मृ॒ड॒त॒म् । न॒: ॥६.५॥
स्वर रहित मन्त्र
न्वेतेनारात्सीरसौ स्वाहा। तिग्मायुधौ तिग्महेती सुषेवौ सोमारुद्राविह सु मृडतं नः ॥
स्वर रहित पद पाठनु । एतेन । अरात्सी: । असौ । स्वाहा । तिग्मऽआयुधौ । तिग्महेती इति तिग्मऽहेती । सुऽशेवौ । सोमारुद्रौ । इह । सु । मृडतम् । न: ॥६.५॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 5
Subject - Brahma Vidya
Meaning -
O soul, by this mantra of action and meditation, attain to your real state of perfection. This is the word of truth in faith. May Soma and Rudra, spirits of divine peace and resolute will and action, strong of arm, unfailing in strike of the target, and commanding commitment and adoration, be here with us, be gracious and lead us to fulfilment.