Loading...
अथर्ववेद > काण्ड 5 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 9
    सूक्त - अथर्वा देवता - हेतिः छन्दः - प्रस्तारपङ्क्तिः सूक्तम् - ब्रह्मविद्या सूक्त

    चक्षु॑षो हेते॒ मन॑सो हेते॒ ब्रह्म॑णो हेते॒ तप॑सश्च हेते। मे॒न्या मे॒निर॑स्यमे॒नय॒स्ते स॑न्तु॒ ये॒स्माँ अ॑भ्यघा॒यन्ति॑ ॥

    स्वर सहित पद पाठ

    चक्षु॑ष: । हे॒ते॒ । मन॑स: । हे॒ते॒ । ब्रह्म॑ण: । हे॒ते॒ । तप॑स: । च॒ । हे॒ते॒ । मे॒न्या: । मे॒नि: । अ॒सि॒ । अ॒मे॒नय॑: । ते । स॒न्तु॒ । ये । अ॒स्मान् । अ॒भि॒ऽअ॒घा॒यन्ति॑ ॥६.९॥


    स्वर रहित मन्त्र

    चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते। मेन्या मेनिरस्यमेनयस्ते सन्तु येस्माँ अभ्यघायन्ति ॥

    स्वर रहित पद पाठ

    चक्षुष: । हेते । मनस: । हेते । ब्रह्मण: । हेते । तपस: । च । हेते । मेन्या: । मेनि: । असि । अमेनय: । ते । सन्तु । ये । अस्मान् । अभिऽअघायन्ति ॥६.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 9

    Meaning -
    O evil of the eye, imprecation of the mind, chant- power of mantric vengeance, pride of austere ritual, know your limitations. O Agni, light and fire of life, you are the power-strike of power itself, super-thunder over all arms and missiles. May those who wish to malign, strike and torture us be disarmed of their weapons and power.

    इस भाष्य को एडिट करें
    Top