अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 8
सूक्त - अथर्वा
देवता - सोमारुद्रौ
छन्दः - एकावसाना द्विपदार्च्यनुष्टुप्
सूक्तम् - ब्रह्मविद्या सूक्त
मु॑मु॒क्तम॒स्मान्दु॑रि॒ताद॑व॒द्याज्जु॒षेथां॑ य॒ज्ञम॒मृत॑म॒स्मासु॑ धत्तम् ॥
स्वर सहित पद पाठमु॒मु॒क्तम् । अ॒स्मान् । दु॒:ऽइ॒तात् । अ॒व॒द्यात् । जु॒षेथा॑म् । य॒ज्ञम् । अ॒मृत॑म् । अ॒स्मासु॑ । ध॒त्त॒म् ॥६.८॥
स्वर रहित मन्त्र
मुमुक्तमस्मान्दुरितादवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तम् ॥
स्वर रहित पद पाठमुमुक्तम् । अस्मान् । दु:ऽइतात् । अवद्यात् । जुषेथाम् । यज्ञम् । अमृतम् । अस्मासु । धत्तम् ॥६.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 8
Subject - Brahma Vidya
Meaning -
O Soma and Rudra, release us from evil and reproach, join and bless our yajna, give us fulfilment with the attainment of immortality.