अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 11
रक्ष॑न्तु त्वा॒ग्नयो॒ ये अ॒प्स्वन्ता रक्ष॑तु त्वा मनु॒ष्या॒ यमि॒न्धते॑। वै॑श्वान॒रो र॑क्षतु जा॒तवे॑दा दि॒व्यस्त्वा॒ मा प्र धा॑ग्वि॒द्युता॑ स॒ह ॥
स्वर सहित पद पाठरक्ष॑न्तु । त्वा॒ । अ॒ग्नय॑: । ये । अ॒प्ऽसु । अ॒न्त: । रक्ष॑तु । त्वा॒ । म॒नुष्या᳡: । यम् । इ॒न्धते॑ । वै॒श्वा॒न॒र: । र॒क्ष॒तु॒ । जा॒तऽवे॑दा: । दि॒व्य: । त्वा॒ । मा । प्र । धा॒क् । वि॒ऽद्युता॑ । स॒ह ॥१.११॥
स्वर रहित मन्त्र
रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते। वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ॥
स्वर रहित पद पाठरक्षन्तु । त्वा । अग्नय: । ये । अप्ऽसु । अन्त: । रक्षतु । त्वा । मनुष्या: । यम् । इन्धते । वैश्वानर: । रक्षतु । जातऽवेदा: । दिव्य: । त्वा । मा । प्र । धाक् । विऽद्युता । सह ॥१.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 11
Subject - Long Life
Meaning -
Let the fire energies fluent in waters and in nature’s waves of energy protect and promote you on the path of Dharma. Let the yajnic fires which men light and feed protect and guide you on the way forward. Let Vaishvanara Jataveda, cosmic vitality and refulgent Divinity, guard and promote you. And may the heavenly sun along with the electric energy of lightning in the middle regions never hurt and burn you out of existence.